SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अवसः 'ममी' इत्यस्य न सन्धिः। अमी अश्वाः ॥३॥ स्वररूपस्य ओकारान्तस्य च चादेनं सन्धिः । अ अपेहि, अहो अत्र। आङस्तु भवति । आ+ उष्णम्-ओष्णम् ॥४॥ प्लुतस्य इकारस्य वा सन्धिः । लुनीहि३ इति, लुनीहीति ॥६॥ ॥ इति श्रीहेमचन्द्रिकायामसन्धिः ३ ॥ || ४-अथ व्यञ्जनसन्धि ॥ पदान्ते धुटः स्थाने वर्गतृतीयः स्यात् । सत् + मन्दिरं-समन्दिरम् ॥१॥ पञ्चमे परे पदान्तस्थवर्गततीयस्य पञ्चमो वा। सद+मन्दिरम् -सन्मन्दिरम्, समन्दिरम् । प्रत्यये तु नित्यम् । चिद+मयं-चिन्मयम् ॥२॥ पदान्तस्थतृतीयात् परस्य हस्य पूर्ववर्गीय
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy