SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ चतुर्थो वा । सम्पहीनः ॥ ३ ॥ (. ε) सम्पद् + होनः = सम्पदधीनः, पदान्तस्थप्रथमात् परस्य शस्य छो वा । वाक् + शूरः = वाक्छुरः । घुटि तु न । बोक् ज्योतति ॥ ४ ॥ पदान्तस्थस्य नस्य चछे परे-शः, टठे-षः तथे सः, अनुस्वारानुनासिकौ च पूर्वस्य । भवान् + चरः = भवांश्चरः, भवांश्चरः । प्रशान्शब्दे घुटि च न भवति ॥ ५ ॥ हस्वात् परस्य छस्य नित्यं द्वित्वम्, दीर्घात् परस्य तु वा ॥ ६ ॥ अघोषे परे शिभिन्नघुटो नित्यं प्रथमः, विरामे तु वा । गछति, गछति गच्छति । कन्याच्छत्रम्, कन्याछत्रम् । शरत्, शरद् ॥ ७ ॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy