SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्य र, तृवर्णस्य च ल भवति । दधि+अत्रदध्यत्र। मधु+अत्र-मध्वत्र । पित+अर्थःपित्रर्थः । लु+आकारः-लाकारः ॥६॥ - स्वरे परे एकारस्य अय, ऐकारस्य आय, ओकारस्य अव, औकारस्य च आव् स्यात् । ने+ अनम्-नयनम् । ने+अक:-नायकः । लो+ अनम्-लवनम् । लौ+अकः-लावकः ॥७॥ .. पदान्तस्थात् एत ओतश्च परस्य अकारस्य लुक् स्यात् । ते+त्र-तेऽत्र । पटो+अत्र-पटोऽत्र ॥८॥ ॥ इति श्रीहेमचन्द्रिकायां स्वरसन्धिः २ ॥ || ३-अथासन्धिः ॥.. . विरामें न सन्धिः । दधि अत्र ॥१॥ द्विवचनान्तस्थस्य ई ऊ ए इत्यस्य न सन्धिः। मुनी इह, साधू एतौ, माले इमे ॥२॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy