SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १.४.३६ ૧૪૫ अवस्थामा ‘ऐदौत् सन्ध्य० १.२.१२' सूत्रथा संघिय तभ०४ मा सूत्रथी ङसि ङस् नो र माहेश यता परमै + र् = परमैः प्रयोग योऽभे. तो तभे परमेः प्रयोग में सिद्ध ४रो छो? समाधान :- भारी वात साथी छे, छतi 'ज्ञापकज्ञापिता विधयो ह्यनित्या:(A)' न्यायन। ४।२।प्रस्तुत स्थणे 'आतो नेन्द्र० ७.४.२९' सूत्रोत वृद्धिना निषेधात्म थी शापित 'पूर्वं पूर्वोत्तरपदयो:०' न्याय मनित्य जनवाथी 'ङित्यदिति १.४.२३' सूत्रप्राप्त ए माहेश पूर्व नही थाय. तेथी परम + इ + ङसि : ङस् अवस्थामा 'अवर्णस्ये० १.२.६' सूत्रथा संघियता परमे + ङसि : ङस् भने माणशविली साधनि । मुन परमेः प्रयोग સિદ્ધ થઈ શકે છે. (5) it :- सूत्रमा एदोद्भ्याम् द्विवयनमा भने ङसिङसोः ५४ वयनमा; मारीत वयनम शाव्योछ? સમાધાન - સૂત્રમાં વચનભેદ યથાસંગની નિવૃાર્થે દર્શાવ્યો છે. જો બન્ને સ્થળે સમાહારદ્વન્દ કરી એકવચનમાં પ્રયોગ કરીએ અથવા ઇતરેતરન્દ કરી દ્વિવચનમાં પ્રયોગ કરીએ તો નિમિત્ત અને નિમિત્ત બન્ને संध्यासने क्यनथी समान जनता 'यथासङ्ख्यमनुदेशः समानाम्' न्याय द्वारा सूत्रमा ए थी ५२मा २४दा उसिनो અને મો થી પરમાં રહેલા સૂનો સૂઆદેશ થવા રૂપ યથાસંખ્ય અન્વય થવાની આપત્તિ આવે. જે ઇષ્ટ ન હોવાથી सूत्रमा क्यन शव्यो छ ।।३५।। खि-ति-खी-तीय उर् ।।१.४.३६।। ब.व.-खि-ति-खी-तीसम्बन्धिन इवर्णस्थानाद यकारात परयोर्डसि-ङसोः स्थाने उर आदेशो भवति। खि-सख्युः, सख्युः; ति-पत्युः, पत्युः; खी-ती-सह खेन वर्तते सखः, सखं सखायं वेच्छतीति क्यनि क्विपि सखी:, पततीति पतः, पतं पतिं वेच्छतीति क्यनि क्विपि पतीः, सख्युः, पत्युः, तथा सुखमिच्छति, सातमिच्छति क्यनि क्विपि सुख्युः, सात्युः ; लूनं पूनं चेच्छतः-लून्युः, पून्युः, "क्तादेशोऽषि" (२.१.६१) इति नत्वस्यासत्त्वात् तीरूपत्वम्। य इति किम् ? यत्र यत्वादेशस्तत्र यथा स्यात्, इह मा भूत्-अतिसखेः, अतिपतेः। खि-ति-खीतीति किम्? मुख्यमपत्यं चाचष्टे णिच् विच-मुख्यः, अपत्यः आगतं स्वं वा। अदिति इत्येव? सख्या:, पत्याः।।३६।। सूत्रार्थ :- खि-ति-खी-ती संधी इ पाना स्थाने येदा य् थी ५२मा २७दा डसि-डस् प्रत्ययोना स्थाने उर् આદેશ થાય છે. सूत्रसमास :- . खिश्च तिश्च खीश्च तीश्च = खितिखीत्यः (इ.इ.)। खितिखीतीनां य = खितिखीतीय (प.तत्.)। तस्मात् = खितिखीतीयः। (A) स्पष्टमेव पठितव्येऽनुमानाद् बोधनमसार्वत्रिकम् (अनित्यम्) इत्यर्थः। (परि. शे.)
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy