SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १.१.२९ २०७ पुं-स्त्रियोः स्यमौजस् ।।१.१.२९ ।। बृ.व.-औरिति प्रथमा-द्वितीयाद्विवचनयोरविशेषेण ग्रहणम्। सि अम् औ २ जस् इत्येते प्रत्ययाः पुंलिङ्ग स्त्रीलिङ्ग च घुट्संज्ञा भवन्ति। राजा, राजानम्, राजानौ तिष्ठतः, राजानौ पश्य, राजानः। स्त्रियाम्सीमा, सीमानम्, सीमानौ तिष्ठतः, पश्य वा, सीमानः। “नि दीर्घः” (१.४.८५) इति दीर्घः। पु-स्त्रियोरिति किम्? सामनी, वेमनी; घुट्त्वाभावाद् दीर्घा न भवति। किं पुनः पुमान् स्त्री वा ? लिङ्गम्। किं पुनस्तत्? अयम्, इयम्, इदम् इति यतस्तत् पुमान् स्त्री नपुंसकम् इति लिङ्गम्। तच्चार्थधर्म इत्येके, शब्दधर्म इत्यन्ये, उभयथापि न दोषः।।२९।। સૂત્રાર્થ :- પુંલિંગ અને સ્ત્રીલિંગમાં પ્રથમાના સિ ગો ન અને દ્વિતીયાના ઓ એમ કુલ પાંચ પ્રત્યયોને घुट संवा थाय छे. सूत्रसमास :- . पुमांश्च स्त्री च = पुंस्त्रियौ (इ.द.), तयोः पुंस्त्रियोः। . सिश्च अम् च औश्च जश्च एतेषां समाहारः = स्यमौजस् (स.द्व.)। वि१२॥ :- (1) सूते अपत्यम् ( पुत्रने म मापे) अथवा स्त्यायति गर्भोऽस्याम् (नने विषम विस पामे ते.) = स्त्री, पुमांश्च स्त्री च पुं-स्त्रियो. शंst:- ‘लघ्वक्षराऽसखीदुत् ३.१.१६०' सूत्रथा द्वन्द्वसमासमा पून्यवाय नामनी पूर्वप्रयोग थाय छे. स्त्री २७६ पून्य तो डोपाथी पुंस्त्रियोः द्वन्दसमासमां स्त्री शहनी प्रा निर्देश पो भे, तो सूत्रधारे पुम्स् નામનો પ્રયોગ પૂર્વમાં કેમ કર્યો? समाधान:- तमारीवात सायाछ.तेथी स्त्री च पुमांश्च मा भवस्थामा स्त्रियाः पुंसो० ७.३.९६' सूत्रथी अत् (अ) समासान्त प्रत्यय यता स्त्रीपुंसौ प्रयोग 25 षष्ठी विवयनमा स्त्रीपुंसयोः भापो प्रयोग थाय. छतां मला पुंस्त्रियोः मावो मदो निर्देश ४२वा वा। सूत्र।२०४९॥qqा भांगे छ । 'या३४ २५८ौ8 प्रयोगा ५॥ थाय छे.' भई 'प्लक्षश्च न्यग्रोधश्च = प्लक्षन्यग्रोधौ' महीन्समासघट: प्लक्ष श६ ५८१ मने न्यग्रोध जनेनुं मभिधान ४३ छ. न्यग्रोध श६ ५। सक्षमने न्यग्रोध मन्नु मभिधान छ. माम प्लक्ष पायर्थ छ, न्यग्रोध पयर्थ छ, જે એ પ્રયોગની અલૌકિકતા છે. અને એ સમાસમાં જ જોવા મળે છે, અન્યત્ર નહીં. તાત્પર્ય એ છે કે સો િગમ્યમાન હોય ત્યાં વન્દ્રસમાસની પ્રવૃત્તિ થાય. ઇતરેતરયોગ અને સમાહારાસ્થળે सडोति गम्यमान डोपाथी मनोद्वन्समास थाय छे. 'सहोक्ति(A) भेटले समासघट होछ,तेहरे पर्नु । (A) यद् वर्तिपदैः प्रत्येकपदार्थानां युगपदभिधानं सहोक्तिः।
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy