SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ [ है. ४.४.१९.] दशमः सर्गः। ७६५ मिन्द्रं त्वमस्त्रैः शरैर्वध्या अर्थ तथा वियोगी कर्मतापनस्त्वया की ममताप्यासतामत्राणि पुरोवातेनापि कृत्वा घानिपीष्ट हन्यतां तथा स्वां कोपि हरादिरपि मा बधीदिति । वर्षासु हि मेघा गर्जन्ति स्मरश्वातिजैत्र: स्यादित्येवमाशङ्का ।। पुष्पैः स्मरो व्याहत नावधिष्ट शौर्न मत्रायुधमध्यंगाद्वा । प्रत्याययशक्तिमगाजयं स वशं त्रिलोकी गमयंस्तथापि ॥१९॥ १९. यद्यपि स्मरः पुष्पाहत प्राहरन्नं तु शखैरयोमयास्त्रैरावधिष्ट न च भैत्रायुधं मत्रप्रधानमस्त्रं वायव्याद्यध्यंगादस्मरत्तथापि स स्मरो वर्षामाहात्म्येन जयमगात्याप । कीहक्सन् । शक्तिं स्वसामर्थ्य प्रत्याययज्ञापयन्नत एव त्रिलोकी वशं स्वायत्ततां गमयन्प्रापयन् ।। केकारवैस्तव्यधिगम्यते यद्यरावि पड़ाधिनिगांसया तैः । सद्यश्च हंसैरजिगांस्यतार्थ स्म मानसस्याधिजिगांस्यते च ॥२०॥ २०. पैर्मयूरैः केकारवैः कृत्वातिमाधुर्यात्तत्री वीणाधिगम्यते स्मायेते तैर्मयूरैः पंडाधिजिगांसया पंगस्वरपिपठिपया व्यरावि पैड्जस्वरः कृत इत्यर्थः । मयूरा हि षड्नस्वरं कुर्वन्ति । तथा सद्य: केकाश्रवणकाल एव हंसैश्चौजिगांस्यत गन्तुमिष्टमथानन्तरं मानसस्य सरसोधिजिगांस्यते स्म च सुस्मूर्षितम् ॥ जघास आद । इत्यत्र "परोक्षायां न वा" [१८] इति वा घेस्टः ॥ उवाय ववो। अत्र "वेर्वय्" [१९] इति वा वय् ॥ १ डी ध्यगीद्वा. २ बी यस्मा मा. १ए थ यथा. २ सी न शास्त्रं. ३ सी खैरव'. ४ बी मत्रायु. ५ डी 'ध्यगीद. ६ सी जमागा. ७ए यमापत्प्रा. डी यमागा. ८ डी पदाधि'. ९डी पडव. १० वी डी पद्स्व . ११ वी डी पन्नम्व. १२ सी डी 'श्चापिजि . १३ ए मन्दान. १४ डी सरोधि. १५ सी घस्ल ॥ उ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy