SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [ कर्णराजः] प्रकाशा भक्षितोद्योता: । अत एव विहितान्धकारास्तथा दिवमाकाशं प्रजग्ध्य व्याप्येत्यर्थः । क्ष्मामभिजिघत्सवो व्यानुमिच्छवः । कीदृशैजलौघैः । सघासैविद्यमानतृणैस्तथा स्फुटं प्रवासिना पान्थानां प्रघसै: पीडकैः प्रादन्तीत्यच्। यद्वा । प्रादनम् अलि प्रघस: । स्फुटः प्रवासिनां प्रघसः पीडा येपु तैः ॥ विहित । इत्यत्र “धागः" [१५] इति हिः॥ जग्ध । प्रजगण्य । इत्यत्र "यपि" [१६] इत्यादिना जैग्धः ॥ अभिजिघत्सवः । अघसन् ॥ कर्मणि पनि । धासैः । प्रघसैः । अत्र “धस्लु' [.१७] इत्यादिना (स्लः ॥ श्रुतीर्जघासाद दृशो यथाब्दस्तथा ववौ नादमुवाय वज्रम् । नदीः पुपूर्वान्पवान्सरांसि स्थलीः शिशीर्वान् शशृवान् गिरीश्च ॥१७॥ १७. अब्दो मेघस्तथा नादं गर्जा ववौ संबद्धवान् । यथा श्रुती: कर्णाजघासाभक्षयदिव । तथा वनं विद्युतं तथोवायारचयद्यथा दृशोक्षीण्याद गां विद्युतं चातितीव्रां चकारेत्यर्थः । उत्तरार्ध स्पष्टम् ।। योद्रीन्दिदीर्वान्ददृवान्बलं तं वध्याः सरास्त्रैरैथ घानिषीष्ट । त्वया वियोगी मरुतापि कोपि त्वां मा वधीदित्यरसन्नुमेघः ॥१८॥ १८. मेघ इति न्विदमिवारसदवोचत् । किं तदित्याह । हे स्मर योद्रीन्दिदीर्वान्वजेणादारयत् । तथा यो बलं बलाख्यं दैत्यं दहवांस्त १५ वी शश. २ सी डी गिरीश्च. ३ डी रवा'. १ए 'जिषित्सिवो च्यामि'. २ ए सी ति हि ॥ ज'. ३ ए बी सी जग्ध । t. ४ डी जग्थ् ॥ म. ५ ए घडि । पा. ६ ए बी घस्रः ॥ श्रु. ७ ए बवा. ८ ए सी सी तीनं च.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy