SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ घ्याश्रयमहाकाव्ये [कर्णराज] शश्वान् शिशीर्वान् । ददृवान् दिदीर्वान् । पटवान् पुपूर्वान् । अत्र "ः दृनः" [ २० ] इति [ वा ] ऋः ॥ वध्याः । अत्र "हन" [२१] इत्यादिना वधः । अप्राविति किम् । घानिपीष्ट ॥ मा वधीत् । इत्यत्र "अद्यतन्यां वा" [२२] इत्यादिना वधः । वा स्वात्मने । भावषिष्ट । व्याहत ॥ . भगात् । अध्यगात् । इत्यत्र "इणिकोर्गाः" [२३] इति गाः ॥ गमयन् । अधिगम्यते । अत्र "णो" [२५] इत्यादिना गमुः ॥ अज्ञान इति किम् । प्रत्याययन् ॥ इए । अधिजिगांस्यते ॥ है । अधिजिगांसया ॥ इण् । अजिगांस्येत । इत्यत्र "समी" [२५] इति गमुः॥ वनद्धनेनाधिनिगापयिष्यमाणो मयूरोधिजगे सुनृत्तम् । तेनैव चाध्यापिपयिष्यमाणामध्यापिपत्स्वां दयितां च हृष्टः॥२१॥ २१. मयूरो नृत्तमधिजगेधीतवांश्चकारेत्यर्थः । यतः स्वनद्धनेन गर्जता मेघेन का नृत्तमधिजिगापयिष्यमाणो गर्जया पाठयितुमिष्यमाण इव । तथा तेनैवं च वनद्धनेनैव च नृत्तमध्यापिपंयिष्यमाणां शिक्षयितुमिष्यमाणां स्वां दयितां च मयूरी च हृष्टः सन्मयूरो नृत्तमध्यापिपदपाठयत् । मेघगर्जा श्रुत्वा मयूरदम्पती नृत्ताविति तात्पर्यार्थः।। १ ए शुभः. २ टी यत् । म. ३ सी डी इक । म. ४ ए सी टी अधिजि'. ५ डी "स्यते । . ६ एई पाठितु. ७५ई व स्व. ८ई स्वन्द'. ९ए° xox पा. १०बी यिना च. ११ईच है,
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy