SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ [है. ४.४.१४.] दशमः सर्गः। ७६३ भष्टुम् भ्रष्टम् । अत्र "भृजो भ" [ ६ ] इति वा भर्ज ॥ प्रस्तः प्रदत्तः । अत्रे “प्रादाग' [ ७ ] इत्यादिना वा तः ॥ नीत्त निदत्त । वीत्त विदत्त । सूरत सुदत्त । अनूस्त अनुदत्त । भवस्त अवदत्तैः । अत्र "निवि" [ ८ ] इत्यादिना वा त्तः ॥ आत्त । इत्यत्र "स्वराद्" [९] इत्यादिना त्तः ॥ अध इति किम् । समाहितः॥ अवदत्तैः । अत्र "दत्" [१०] इति दत् ॥ अध इत्येव । धीत ॥ अदित । सित । अमित । स्थितः । अत्र "दोसोमास्थ इः" [ 1] इतिइः ॥ गामादाग्रहणेष्वविशेष इति मा माङ्-मेडा ग्रहणम् । अन्यस्तु माझ्मेडो. रेवेच्छति । मातेस्तु । अमातानि ॥ अंच्छित । अच्छात । शित निशात । इत्यत्र "छाशो" [१२] इति वा-इः॥ संशिते । अत्र “शो वते" [१३] इति-इः ॥ हित्वा । इत्यत्र "हाको हिः क्वि" [१४] इति हिः ॥ यङ्लुपि। जहित्वा ॥ द्वित्वे पूर्वदीर्घत्वमपीच्छन्त्येके । अजाहित्वा । उभयत्रेटि-भातो लुक् ॥ जग्धप्रकाशा विहितान्धकारा दिवं प्रजग्ध्याभिजियत्सर्वःक्ष्माम् । मेघा जेलोधैरघसन्सघासैः स्फुटप्रैवासिपघसर्दिगन्तान् ॥ १६ ॥ १६. मेघा जलौघेर्दिगन्तानघसन्न्यापुः । कीदृशाः सन्तः । जग्ध१ए वः भ्याम् । २ ए जलोघे'. ३ ए प्रकासि.. १प मर्ज ॥ प्र. २डी त्तः अ. ३५°त्र प्रदा'. ४जी दत्तः । वी. ५पईत्त । मुत्त. ६डी वद. ७ए 'दत्तः । अ. ८ एमाडो'. ९एडी मस्थितः । अं. १० सी च्छितः । अच्छातः । शि. ११बी ति-: ॥ १२बीति । हि. १३ ए वे दीर्घपू. १४ ए डी टि-अतो.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy