SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । नियत्येभान्नियम्याश्वानावासे तान्प्रणम्य च । विरम्यस्त्राद्विरत्य त्वत्संयतो यन्तिराज्ययौ ॥ ३५ ॥ 3 ३५. यन्तिराज्यम्यादित्याशास्यमानो यन्तिः “तिक्कृतौ नाम्न्नि” [ ५-६-७१ ] इति तिक् । एवमन्येष्वपि रन्त्यादिषु । यन्तेर्यन्त्याख्यदेशस्य यन्तिनामा वा राड् राजा ययौ नष्टः । किं कृत्वेभानावासे हस्तिशालायां नियत्य वद्धाश्वांश्चाश्वशालायां नियम्य बैङ्का गजानश्वांश्च मुक्त्वेत्यर्थः । तथा तान् गजानश्वांश्च प्रणम्य च नमोस्तु भवद्भ्य इति नमस्कृत्य चास्त्राद्विरम्य शस्त्रं मुक्त्वेत्यर्थः । त्वत्संयतो भवद्रणाद्विरत्य निवृत्य च ॥ ५ [है० ४.२.५३.] रन्तिदेवाभ कीर्तेस्ते सत्परीतत्कलिङ्गगत् । नेन्तिर्गन्तिस्तथा हन्तिर्वन्तिर्मन्तिः सतन्तिकः ॥ ३६ ॥ Ε ३६. हे रन्तिदेवाभ महायागकरणादिभी रन्तिदेवाख्यपूर्वराजतुल्यकलिङ्गं गच्छति कलिङ्गगत्कलिङ्गदेशाधिपः सतन्तिकस्तन्त्याख्यनृपसहितो नन्तिर्गन्तिस्तथा हन्तिर्वन्तिर्मन्तिरेवनामा नृपौधश्च ते कीर्ते : सद्दाता वत्कीर्तेरुत्कीर्तक इत्यर्थः । तथा परीतद्विस्तारयिता ॥ रजयन्ति मृगान् । इत्यत्र " णौ मृग " [ ५१ ] इत्यादिना नस्य लुक् ॥ राग । इत्यत्र "घञि ” [ ५२ ] इत्यादिना नस्य लुक् ॥ स्यदिनः । अत्र " स्यदो जवे" [ ५३ ] इति स्यदो निपात्यः ॥ १ए रायौ. २ ए नतिर्ग. ३ ए बी 'न्ति स. २ एषु । तेर्य'. ६ ए 'लिङ्गगत्क.. १ ए तिक्. ५ ए निच्छत्य. ९ सकी. ८६ ६८१ १० ए "त्य बघ. ३ ए निगम्य. ७ बी 'नाममृ. ४ बी बद्वान्गजा . • डी वकीर्ते.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy