________________
[ भीमराजः ]
विन्ध्योव्याहतमतेरपि ज्ञानकारणेन्द्रियपाटवादप्रतिहतज्ञानस्यापि पुंसो हिमश्रथाद्रित्वं हिमेन अध्यते व्याप्यते हिमश्रथो हिमत्रांन्योद्रिस्तद्भावं गतः । पट्टिन्द्रियोप्येवं जानाति यदयं विन्ध्यो न किं तु हिमाद्रिरित्यर्थः । कैर्हेतुभिः । अयतैरनु परतैस्त तैर्विस्तीर्णैस्त्वद्यशः प्रश्रयैर्भवदीयकीर्तिसन्दर्भे: f: 11
६८०
व्याश्रयमहाकाव्ये
अक्षतेनोजसा काशिमवमत्य निहत्य च । साध्वनैषीर्दशार्णेशमनारतवर्ति नतिम् ॥ ३३ ॥
३३. दशार्णेशं दर्शाणिदेशाधिपमनारता निरन्तरा वतिः सेवा यस्यां तां नतिं साधु यथा स्यादेवं वमनैषीः । किं कृत्वा । अक्षतेन केनाप्यविध्वस्तेनौजसा वलेन कृत्वा काशि वाणारसीराजमवमथॆ रणे तिरस्कृत्य नित्यै च ॥
परितत्य प्रसत्येभान्प्रवत्यागत्य दूरतः ।
त्वां प्रणत्याधिगम्याभूत्सुखी भद्रभटो नृपः ॥ ३४॥
३४. भद्रा: सुजात्येभा एव भटा यस्य स भद्रभट एवंनामा नृपो गजबन्धदेशस्य राज सुख्यकुतोभयत्वात्सुखितोभून् । किं कृत्वा । दूरतो दूरदेशादागत्य त्वामधिगम्य प्राप्य त्वां प्रणत्य नत्वा त्वां प्रत्य सेवित्वेभान्हस्तिनः परितत्य विस्तार्थ प्रसत्य दत्वा च ।।
१ बी 'तेनोज'. २ ए 'शार्णैश'.
श्रध्याय ९. २ ए वानयोद्रि'. ६ ए 'शार्णेशं दशार्णेशा'. ९ सी 'ध्वस्तनौ',
-
१ ५ ए 'अ' डी त्वमानै.
१२ एत्य रेणे. १३ ए 'त्यवः ॥ १६ बी गम्य न. १७ एवच से.
३ ए विध्यो न. ४ ए किं हि . ७ ए सेव य १० डी स्तनोज'
८ सी त्वमानेषीः. ११ बी शि बाणा.
१४ ए जा मुखीश्चकु . १५ सी रंदें .