SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ ६८२ व्याश्रयमहाकाव्ये [भीमराजः दशने । अवोद । एंध । ओम । प्रश्रयः । हिमश्रथ । इत्येते "दशन" [५४ ] इत्यादिना निंपात्याः ॥ अयतैः । अनारत । नतिम् । गतः । अव्याहतमतेः । वतिम् । ततः । अक्षत । इत्यत्र “यमिरमि" [ ५५] इत्यादिनान्तस्य लुक् ॥ निहत्य । अवमत्य । प्रवत्य । परितत्य । प्रसत्य । इत्यत्र “यपि" [ ५६] इत्यन्तस्य लुक् ॥ नियत्य नियम्य । विरयं विरम्य । प्रणत्य प्रणम्य । आगत्य अधिगम्य । अत्र "वा मः" [ ५७ ] इत्यन्तस्य लुग्वा ॥ कलिङ्गगत् । संयंतः । परीतत् । सत् । इत्यत्र “गमां को" [५८] इत्यैन्तस्य लुक् ॥ यन्ति । रन्ति । नन्तिः । गन्तिः । हन्तिः । मन्तिः । वन्तिः । तन्ति । इत्यत्र "न तिकि दीर्घश्च" [५९ ] इति लुक् दीर्घश्च न ॥ अजातसातिरुत्खातोयोध्येशस्ते सिपासति ।। जञ्जन्यमानभक्तीनां धुरि जाजायते च सः ॥ ३७ ॥ ३७. अजातासंपन्ना सातिर्दानं यस्य स पूर्व केनाप्यगृहीतकर इत्यर्थः । अयोध्येश उत्खातस्त्वया राज्यादुत्पाटितः संस्ते तव सि. षासति दण्डं दातुमिच्छति । तथा जञ्जन्यमानमतिशयेनोत्पद्यमानं यथा स्यादेवं भक्तिर्येषां तेषां भक्तिमतां धुर्यादौ सोयोध्येशो जाजायते च बोभवीति च ॥ १ सी जादिसा . डी जातिसा'. २ ए च स ॥. १ ए एधः । ओप्रः । प्र. २ ए पात्यौ ॥. ३ ए हत्यः । अवमन्त्यः । प्र. ४ बी 'त्यन्त्यस्य. ५ सी डी यत् । १०. ६ बी सी डी अत्यन्त्यस्य. ७ ए यन्तिः । रन्तिः । न. ८ ए सी डी नन्ति । ग. ९ सी गन्ति । ह. १. सी डी हन्ति । मन्ति । वन्ति । त°. ११ ए तिकिं दी. १२ ए °तः सन्तिस्तव. ११ए दातुमिच्छन्ति । त. १४ ए 'नोत्पाब. १५५ °सोपयो'. १६ एते बो. १४
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy