SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३९४ [ मूलराज: ] एवं च व्याश्रयमहाकाव्ये कक्कड - संकन्ति - दिणे छत्तीसं नाडियाड दिण-माणं । चवीसं घडिआओ रयणि पमाणं विणिहिं ॥ १ ॥ 3 तीय दिणा चउ-गुणिआ सट्ठि-विहत्ता हवन्ति घडियाओ । एया सिहाणि वुड्डी दिन - यणीसुं तओ पुरओ ॥ २ ॥ किंचिदूनत्वाविवक्षया चतुर्भिर्गुणनम् ॥ ६ ३ ॥ मयरे पुण दिण-माणं चडवीसं नाडियाड पढम - दिणे । छत्तीसं घडिआओ रयणि- पमाणं मुणेयव्वं ॥ परओ दिणस्स वुडी रयणी -हाणी. य पुख - निरिट्ठा । ता नायवा जावउ उत्तर-अयणस्स चरम - दिणं ॥ ४ ॥ पडइ चडइव घडिया पक्खेण दुन्नि मासेण । दिण-रयणि पमाणाओ भणिय पमाणेण अयण- दुगे ॥ इति । खट्टारूढ । इत्यत्र “द्वितीया" [ ५९ ] इत्यादिना तत्पुरुषः ॥ अहःसृताः । इत्यत्र “काल:" [६०] इति तत्पुरुषः ॥ अहोरात्रस्नेह । इत्यत्र “व्याप्तौ " [३१] इति तत्पुरुषः ॥ सोनश्रितः सुरातीतो योद्धुं प्रववृते हृतः । प्राप्तजीविकया चम्वा नृपैश्चापन्नजीविकैः ॥ ५७ ॥ ५७. सुरातीतः सुरारित्वाद्देवानतिक्रान्तः स प्राहारियद्धुं प्रववृते । कीदृक्सन् । अनश्रितः शस्त्राण्याश्रितः । तथा प्राप्तजीविकया जीविकां वृत्ति फलितं प्राप्तया चम्वापन्नजीविकैर्जीविकां प्राप्तैर्नृपैश्च वृतः ॥ • १ बी 'डियाभो. २ बी 'णिया स° ३ बी बिहिता. ४ सी 'रणी त ५ बी मो पर६ बी 'डियाभो. ७ सी महस. ८ सी विकावृत्तिफ
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy