________________
[१० ३.१.५८.] पश्चमः सर्गः। वर्षजात । यदजात । इत्यत्र "काल:'" [५७] इत्यादिना तत्पुरुषः॥ स्वयमुधुक्तः । सामिविद्रुतम् । इत्यत्र "स्वयं"[१४] इत्यादिना तत्पुरुषः ॥
अखवारूढभूपालाः षण्मुहूर्ता न्वहःमृताः। तस्थुस्तदृद्धये पार्वेहोरात्रस्नेहशालिनः ॥५६॥ ५६. अखट्वारूढा अनिन्द्या ये भूपाला नृपास्ते तद्वृद्धये तस्य प्रा. हारेविजयोत्थस्फीत्यर्थ ग्राहारेः पार्वे तस्थुः । यतोहोरात्रं सदा यः स्नेहोनुरागस्तेन शालन्ते शोभन्ते तं शलन्ति वा गच्छन्तीत्येवंशीलाः षण्मुहूर्ता न्वहःसृता इति । यथा षड् मुहूर्ता घटिकाद्वयमानकालवि. शेषा अहोरात्रस्नेहशालिनो दक्षिणायने रात्रिचारित्वादुत्तरायणेहश्चारित्वाचाहोरात्रेषु यः स्नेहः सदा सहचारित्वेनानुराग इव तच्छालिनोत एवाहर्दिनं मृताः संक्रान्ताः सन्तस्तदृद्धयेहवृद्धये पावें दिनमध्ये तिष्ठन्ति । मध्यदेशे हि सूर्योदयास्तविशेषेण दिनं नक्तं च परमबृहदष्टादशमुहूर्तमानं परमलघु च द्वादशमुहूर्तमानम् । तत्र यदा दक्षिणायनं स्यात्तदा कर्कसंक्रान्त्यादिदिनादारभ्य धनुःसंक्रान्त्यन्त्यदिनं यावत्प्रतिसंक्रान्ति दिनेभ्यो रात्रिष्वेकैकं मुहूर्त संचरति । यावधनुःसंक्रान्त्यैन्त्यदिने षडपि मुहूर्ता रात्रिषु दिनेभ्यः संक्रामन्ति । यदा चोत्तरायणं स्यात्तदा मकरसंक्रान्त्यादिदिनादारभ्य मिथुनसंक्रान्यन्यदिनं यावत्प्रतिसंक्रान्ति रात्रिभ्यो दिनेष्वेकै मुहूर्त संचरति । यावन्मिथुनसंक्रान्त्यन्त्यदिन रात्रिभ्यो दिनेषु षण्मुहूर्ताः संक्रामन्ति । अत एव वृत्तावुक्तं षण्मुहूर्ताश्चराचरास्ते रात्री गच्छन्ति दक्षिणायन उत्तरायणे त्वहरिति । तथा चोक्तं भगवति श्रीजैनागमे ।
१५ सी डी स्मृताः ।। १ डी रात्र से. २ सी रोसनेषु. ३ सीन्सदि. ४ सी दिनरा. ५ सी बुकप.