SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ [ है० ३.१.६५. ] पञ्चमः सर्गः । ३९५ अस्वचितः । सुरातीतः । इत्यत्र “श्रितादिमि:" [६२] इति तत्पुरुषः ॥ प्राप्तजीविकया । आपचजीविकैः । इत्यत्र “प्राप्त" [ ६३ ] इत्यादिना तरपुरुषोनयोरेन्तस्य चाकारः ॥ ईषत्ताम्रः कुधा तस्याभ्रमन्मदपटुर्द्विपः । स्मारयन् शङ्कुलाखेण्डाद्विषो भ्रमितमुद्गरः ॥ ५८ ॥ ५८. तस्य प्राहारेर्मदपटुर्मत्ततया प्रचण्डो द्विपो रणेभ्रमत्। कीदृक्सन् । कुधा कोपेनेषन्नाताम्र आरक्तोत एव भ्रमितमुद्ररोत एव च द्विषः शत्रून् शङ्कुलाखण्डान् शङ्कुलया कृतान्खोडान्नरान् । यद्वा । शङ्कुलया कृताः खण्डाः खण्डत्वानि खण्डीकरणानि पादाद्यङ्गभङ्गा इत्यर्थः । तान्स्मा - रयन् ज्ञापयन् शङ्कुलयेव भ्रमितमुद्गरेण कुण्ठीकुर्वन्नित्यर्थः ॥ ईषताम्रः । इत्यत्र “ईपद्" [ ६४ ] इत्यादिना तत्पुरुषः ॥ शङ्कुलाखण्डान् । मदपटुः । इत्यत्र "तृतीया " [ ६५ ] इत्यादिना तत्पुरुषः ॥ अन्ये तु गुणवचनैर्गुणमात्रवृत्तिभिरपि समासमिच्छन्ति । तन्मतेन द्वितीयभ्यारूपाने शङ्कुलाखण्डान् इति ज्ञेयम् ॥ म्लेच्छैरनुसृतैरर्ध चतस्रो क्षौहिणीस्त ले । अवीनाः स कृत्वा भीविकलोलोलयत्परान् ॥ ५९ ॥ ५९. स ग्राहारिभविकलो भयेन रहितः सन्परानलोलयदमनात् । किं कृत्वा । अक्षौहिणीस्तलेधोभागे कृत्वा । किंभूताः । अवीर्योना न वीर्येणोनास्तथार्नुसृतैराश्रितैम्र्लेच्यैस्तुरुष्कभिल्लाद्यैः कृत्वार्धर्चतस्रो १ प डी खन्दान्द्रि १ सी विवाया । २ सी रतस्य ३ सी त सी डी खण्डा ख°. ६ डी 'तीये व्या. ७ बी भविंक ९ ए सी 'चतुस्रो. ४ सी 'न्मनोक्ता ५ ए ८ ए सी डी 'नुश्वतै'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy