SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीवासुपूज्यस्वामिने नमः । अनन्तलब्धिनिधानश्रीगौतमस्वामिने नमः । परमोपास्यश्री विजयनेमि-विज्ञान-कस्तूरसूरिभ्यो नमः । ॥ सिरि पाइयगज्ज-पज्जमाला ॥ नमोत्थु णं समणस्स भगवओ महावीर-वद्धमाणसामिस्स । (१) मंगलं ॥ पंचनमुक्कारमहामंतो ॥ नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्वसाहूणं । एसो पंच नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥ ॥ श्री प्राकतगद्य-पद्यमाला संस्कतछायान्विता । नमोऽस्तु श्रमणाय भगवते महावीर-वर्द्धमानाय । (१) मङ्गलम् । ॥ पञ्चनमस्कारमहामन्त्रः ।। नमोऽर्हद्भ्यः । नमः सिद्धेभ्यः । नम आचार्येभ्यः । नम उपाध्यायेभ्यः । नमो लोके सर्वसाधुभ्यः । एष पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥ પ્રાકૃત ગદ્ય-પદ્યમાલા- ગુજરાતી અનુવાદ સહિત. શ્રમણ ભગવંત શ્રીમહાવીર સ્વામી- વર્ણમાનસ્વામીને નમસ્કાર થાઓ. (१) મંગલ - પંચ નમસ્કારમહામંત્ર અરિહંતોને નમસ્કાર થાઓ. સિદ્ધોને નમસ્કાર થાઓ. આચાર્યોને નમસ્કાર થાઓ. ઉપાધ્યાયોને નમસ્કાર થાઓ. લોકમાં રહેલા સઘળાં ય સાધુઓને નમસ્કાર થાઓ. આ પાંચ નમસ્કાર, બધાં ય પાપોનો નાશ કરનાર છે અને સર્વે મંગલોમાં પહેલું મંગલ આ નવકાર મહામંત્ર છે. A
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy