SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३०८ આ પંડિતે આ વ્યાકરણના આઠ અધ્યાયો બનાવ્યા છે અને દરેક અધ્યાયના ચાર ચાર પાદો છે, તેનો હું સાત અધ્યાયો અને આઠમા અધ્યાયના બે પાદો ભણ્યો છું. अयं पंडिओ इमस्स वागरणस्स अट्ठ अज्झाए विहेसी, पइअज्झायं य चत्तारि चत्तारि पाया संति, अहं तस्स सत्त अज्झाए, अट्ठमस्स य अज्झायस्स दुवे पाए भणीअ । अज्झायं अज्झायं त्ति पइअज्झायं । (अव्ययीभावः) । अयं पण्डितोऽस्य व्याकरणस्याऽष्टावध्यायान् व्यदधात्, प्रत्यध्यायं च चत्वारः चत्वारः पादाः सन्ति, अहं तस्य सप्ताऽध्यायान्, अष्टमस्य चाऽध्यायस्य द्वौ पादावभणम् ॥ તે યક્ષને બે મુખ છે અને ચાર હાથ છે, તેમાં એક હાથમાં શંખ છે, બીજા હાથમાં ગદા છે, ત્રીજા હાથમાં ચક છે, અને ચોથા હાથમાં બાણ છે. तस्स जक्खस्स दोण्णि मुहाई, चत्तारि य हत्था संति, तेसं एगम्मि हत्थम्मि संखो अत्थि, बिईये हत्थे गया अत्थि, तईये हत्थे चक्कं, चउत्थे य हत्थे सरो अस्थि । तस्य यक्षस्य द्वे मुखे, चत्वारश्च हस्ताः सन्ति, तेष्वेकस्मिन् हस्ते शोऽस्ति, द्वितीये हस्ते गदाऽस्ति, तृतीये हस्ते चक्र, चतुर्थे च हस्ते शरोऽस्ति ॥ આ પુસ્તકના હું પચીસ પાઠ ભણ્યો, એના ચારેક હજાર શબ્દો યાદ કર્યા, હજારેક વાક્યો કર્યા, હવે મને પ્રાકૃત સુલભ થાય એમાં શી નવાઈ ? इमस्स पुत्थयस्स हं पणवीसं पाढे पढीअ, एयस्स चत्तारि सहस्साई सद्दे सुमरीअ, सहस्सं वक्काइं करीअ, अहुणा मज्झ पाइयं सुलहं हवे तम्मि किं अच्छेरं ?। अस्य पुस्तकस्याऽहं पञ्चविंशतिं पाठानपठम्, एतस्य चत्वारि सहस्राणि शब्दान् अस्मरम्, सहस्राणि वाक्यान्यकरोम्, अधुना मह्यं प्राकृतं सुलभं भवेत् तस्मिन् किमाश्चर्यम् ? ||
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy