________________
स्वरसधिः ।
अथ स्वरसन्धिरभिधीयते ॥
वृषभ-अजितौ इति स्थिते
॥ १ ॥ समानानां तेन दीर्घः १।२।१
समानानां तेन परेण समानेन सह दीर्घः स्यात् । द्वयाः स्थाने एका दीर्घः स्यादिति सहार्थः । लोकात्, स्वरहीन परेण संयोज्यम् । वृषभाजितौ । तव-आयुः तवायुः । दधि-इदं दधीदम् । मधु-उदकं मधूदकम् । पितृ-ऋषभः पितृषभः । हात-ऋकारः हातृकारः।
હવે સ્વર સબ્ધિ પ્રકરણ કહેવાય છે. વૃષભ-અજિત આ સ્થિતિમાં ભ ને અને અજિત નો આદિ જ બને મળી દીર્ઘ થયા. તેથી વૃષભાજિત થયું.
समानानां भी समान साये ही थाय छे. अ + आ तव + आयुः = तवायुः ता३ आयुष्य इ + ई धि + ईदम् – साडि मन्ने छ ही थाय छे. दधीदम् = उ + उ मधु + उदकम् - मधू६४५ भने ५५ 8. G. भजी ही थाय छे मधूदकम्.
__ ऋ ऋ पितृ - ऋषस - मन्ने ऋ भजी दी ऋ - पिता 2ષભદેવ થાય છે પિતષભઃ
હેતૃ + ઝ કાર બને ઋ મળી દીર્ઘ 8 થાય છે. હતકારક