SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ युष्मदस्मदोः प्रक्रिया १९९ प्र. तथा द्विती. पि. औ-युष्मद् + औ युवाम् - तमे मे अथवा तमन मेने.. प्र. तथा द्विती. द्वि१.-औ-अस्मद्+औ = आवाम् – अमे બે અથવા અમને બેને. ॥ ४ ॥ युष्मदस्मदाः २।११६ व्यञ्जनादौ स्यादौ परे युष्मदस्मदोराः स्यात् । युवाम् । आवाम् । આદિમાં વ્યંજનવાળા સ્થાદિ વિભક્તિના પ્રત્યય લાગેલા बाय त्यारे युष्मद् भने अस्मद् Avint द् न। आयाय . वि. स. १. युष्मद्+अम्-युष्मद्+म् युप्मा+म्=त्वाम्-तने. अस्मद्+अम् अस्मद्+म्-अस्मा+म्माम्-भने. युवाम्-तमने मेने भने आवाम्-समने मेने. ॥५॥ यूयं-वयं जसा २।१।१३ जसा सह युष्मदस्मदोरेतौ स्याताम् । यूयम् । वयम् । द्वितीयैकवचने प्रयभाना मडुपयन अस् सहित युष्मद् नयूयम् तथा
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy