SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०० हैमलघुप्रक्रियाव्याकरणे प्रथमान महुवयन अस सहित अस्मद् ने। वयम् थाय, ५५ अक् प्रत्यय anान प्रस1 2तi पडेai यूयम् भने वयम् કરી લેવા અને પછી જ પ્રત્યય લગાડે. युष्मद् अस्-यूयम-त. अस्मद् अस्व यम-अमे. युयकम्-यूय+अक्+अम्=यूयकम्-तभे. वयकम्-वय्+अक्+अम्-वयकम् - अमे. ॥ ६॥ त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् २।१।११ ___ स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकत्वे वर्तमानयोयुष्मदस्मदोर्मान्तावयवस्य त्व-मौ स्याताम् । “लुगस्यादेत्यपदे" इत्यकारलेोपे अमो मत्वे दस्याऽत्वे च त्वाम् , माम् । युवाम् आवाम् । એકવચનને સૂચક પુત્ર અને અમદુ શબ્દ હોય અને युष्मद् तथा अस्मद् शने क्या विमतिना प्रत्यये। annel હેય અથવા બીજે કઈ પ્રત્યય લાગેલો હોય અથવા તે युष्मद् तथा अस्मद् श६ ५छी भानु छ उत्त२५६ मावे खेय तो युष्मद् न। युम् ने मवे त्व तथा अस्मद् न। अस्म ને બદલે જ બોલ. स्यादि-युष्मद्+अम्-त्व+अम् त्वाम्-तने.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy