SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ॥ २ ॥ मन्तस्य युवावौ द्वयोः २।१।१० द्वित्वे वर्तमानयोयुष्मदस्मदोर्मन्तावयवस्य स्यादौ परे युवावौ स्याताम् । युवद् आवद् इति तावद्भवति द्वियनन सूय युष्मद् भने अस्मद् य भने ते युष्मद् तथा अस्मद् २०४२ २या विमlsaat प्रत्यये। લાગેલા હોય તે યુ એવા મ કારાંત અંશનો યુવ અને अस्म् सेवा म Riत अशने आव थाय छे. युवद् + ओस = युवय् + ओस = युवयोः, आवद् + ओस् = आवय् + ओस्=आवयोः - 41 म.ने प्रयोमा युष्मद् तथा अस्मद् ने। मान्त-म Rid-मास नथी ५५ युवय् भने आवय એ ૨ કારાંત ભાગ છે તેથી આ નિયમ ન લાગે ॥३॥ अमौ मः २।१।१६ युष्मदस्मद्भ्यां परयोः अम् औ इत्येतयोमः स्यात् । युष्मद् तथा अस्मद् ने amel द्वितीयाना मेवयन अम् ना तथा प्रथमा भने द्वितीयान द्विवयन औ नम् थाय छे. अम्-युष्मद् अम् त्वाम्-तने. अम्-अस्मद्+अम्-माम्-मने.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy