SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ स्वरान्ता-पु. ८५ કઈ પણ નામના છેડે આવેલા જૂને લોપ કરવો. માત્ર अहन् ।७४ मा नियम न लागे. राजन्+स्-राजान्+स-राजा-२०. राजन्+पुरुषः-राजपुरुषः ५३५. अहन् + एति = अहरेति मा प्रयोगमा अहन् ५६ छ तथा તેના – ને લેપ ન થાય. (જુઓ ૨/૧/૭૫) બીજા પ્રગ અન્ય જોઈ લેવા. ॥ २९॥ ईङौ वा २।१।१०९ ईकारे ङौ च परेऽनाऽस्य लुग्वा स्यात् । यूष्णि, यूषणि, यूषे । अन् पछी हा ई ४१२ मावस य मथवा सप्तमीना એકવચનને રૂ (૪િ) પ્રત્યય આવેલ હોય તે વન ના જ ને વિકપે લોપ કરો. प्र. वि. १. । - सामान् + इ = साम्नी अथवा सामनी-मे કિ. કિ. વ. ઈ. સામગાને અથવા બે સામગાનેને सप्तमी मे. १. राजन्+इ (ङि) = राजू+न+इ+राज्+1+इ = राज्ञी अथवा रोजनि-समi. ॥ ३०॥ लुगातोऽनापः २।१।१०७ आपवर्जस्याकारस्य यां शसादौ स्वरे परे च लुक्
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy