SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८४ हैमलघुप्रक्रियाब्याकरणे द्वि. हु. – दन्त+अस= दत् + अस=दतः अथवा दन्तान् - हां. रा. पाद + असू=पद् + अस्= पदः अथवा पादान् - भगोने. અન્ય પ્રયાગે! ખીજેથી જોઈ લેવા. ॥। २७ ॥ अनोऽस्य २ | १ | १०८ ज्यामघुट्स्वरे च अनोऽस्य लुक् स्यात् । यूष्णः यूषान् 1 નારી જાતિને સૂચક ૢ પ્રત્યય અને घुट् પ્રત્યયેા સિવાયના આદિમાં સ્વરવાળા સ્યાદિ વિભક્તિના પ્રત્યયેા લાગ્યા હાય ત્યારે અન્ ના ૬ ના લાપ કરવા. राजन् + ई = राज् + न् + ई = राज् + ञ् + ई = राज्ञी राजन् + अ = राज् + न् + असू = राज् + ञ् + अस् राज्ञः - राजमाने. ॥ २८ ॥ नाम्नो नोऽनह्नः २ /१/९१ पदान्ते नाम्नो नस्य लुक् स्यात् स चेद हो स्यात् । यूषभ्याम्, यूषाभ्याम् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy