SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाब्याकरणे स्यात् । विश्वपः । विश्वपा । विश्वपाभ्याम् । अदेतः स्यमारित्यत्रात एव लुक उक्तत्वात् सम्बोधने सिलोपाभावः । हे विश्वपाः । एवं सोमपाप्रभृतयः । इकारान्तो मुनिशब्दः -मुनिः । નારી જાતિના સૂચક છું પ્રત્યય અને પુત્ર પ્રત્ય સિવાયના બાર માં સ્વરવાળા સ્થાદિ પ્રત્યય લાગેલ હોય તે નારી જાતિના સૂયક બાજુ પ્રત્યય સિવાયના મા નો લોપ थाय छे. वि. म. १. कीलालपा+अस्-कीलाल+अस्=कीलालपः - લેહી પીનારાઓને. य. स. १. हाहा+ए (डे) हाह+ए-हाहे देहि-8 नामना ગાંધર્વને આપ. द्वि. पाहु. शाला+अस्-शालाः - शाणायाने. शाला Aswi नारीजतिसूय+ आप् प्रत्ययन आ . માટે આ નિયમ ન લાગે. ॥ ३१ ॥ इदुतोऽस्ररीदूत् १।४।२१ टेरन्ययोरिदुतोरौता सह क्रमेण ईत् उत् इति दीर्घ स्यात् । मुनी। २ २०६२ ह्रस्व इ हूस्व उ मासा छ।य भने
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy