SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ८३ स्वरान्त-पु. सित्-भवन्+इयम् भवदीय+सू भवदीयः - प्रथभानु मेम्वयन भवदीयः = आपने!. अय् व्यन्ननाहि प्रत्यय-पयस्+भ्याम् - पयेाभ्याम् - तृतीया, व्यतुर्थी याने पंयमीनु द्विवयन पयस् એટલે દૂધ અથવા पाएगी. पयोभ्याम् = मे दूध अथवा मे पाणी वडे :- मे દૂધ અથવા બે પાણી માટે. બીજા પ્રત્યેાગેા અન્ય જોઈ લેવા. || २६ ॥ दन्तपादनासिका हृदयामृग्यूषोदकदेर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्देापन्यकञ्शकन् वा २।१।१०१ शसादौ स्यादौ परे दन्तादीनां दशानां दत्प्रभृतयो दशादेशाः वा स्युः । दतः, दन्तान् । दद्भ्याम् । पदः, पादान् । पद्भ्याम्, पादाभ्याम् । दत्, ખીજી વિભક્તિના બહુવચનથી માંડીને સાતમી વિભક્તિ સુધીની સ્યાદિ વિભક્તિ લાગી હેાય ત્યારે પુખ્ત નેા पाद ના पद्, नासिका ने नस्, हृदय ના हृद् असृग् न असन् -यूष ના यूषन्, उदक । उदन्, दोष न देोषन्, यकन् અને शकृत् ના शकन् વિકલ્પે ખેલાય છે. यकृत् ના
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy