SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ॥ षष्ठमुद्धरणम् ॥ [धणवाल । ] ॥ बंधुयत्तें चत्तहो भविसत्तहो तिलय-दीवि हिंडी ॥ चंद-प्पहु जिणु हियवइ धरिवि जासु पहावि विमल-मइ पुणु कहमि जेम भविसत्तु णिरु' तिलय-दीवि लाहउ लहर अहो जिणु अंचहु मै परु वंचहु इंदिय खंचहु सुरकिउ संचहु बंधु यत्तु कुल-कित्ति-विणासु गउ वोहित्थई लेवि हयासु भविसु वि सरि कर-चलण धुएवि जाम एइ वर-कमलइ लेवि ५ ताम ण कोइ वि पिक्खइ तित्थु विभिउ मणि अ-मुणिय-कज्जत्यु सुण्णउ तं परसु ण सुहावई' कमलई मिल्लिवि उम्मुहुं धावइ पिक्खइ ताम समुद्दि वहंतइ धुय-धय वडइं ताइं जल-जंतई १. णरु । २. सुहाइ (द. गु.) । | [धनपालः।] ॥ बंधुदत्तेन त्यक्तस्य भविष्यदत्तस्य तिलकद्वीपे पर्यटनम् ।। (१) चंद्रप्रभं जिनं हृदये धृत्वा यस्य प्रभावेन विमलमतिः पुनः कथयामि यथा भविष्यदत्तः निश्चितं तिलकद्वीपे लाभ लभते ॥ अहो जिनं अर्चत मा परं वश्चयत इंद्रियाणि कर्षत सुकृतं संचिनुत बंधुदत्तः कुलकीर्तिविनाशः गतः प्रवहणानि लात्वा हताशः भविष्यः अपि सरसि करचरणान् धावित्वा यावत् आयाति वरकमलानि लात्वा तावत् न कमपि प्रेक्षते तत्र विस्मितः मनसि अज्ञातकार्यार्थः शून्यः तं प्रदेशः न सुखयति कमलानि मुक्त्वा उन्मुखः धावति प्रेक्षते तावत् समुद्रे वहन्ति धूतध्वजपटानि तानि जलयन्त्राणि .
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy