SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पुष्यंतु ] २९५ पक्कमेक आलिंगिउ बाहहि पसरिय - करहिं णाई करिणाहहिं भाय महंतु विउ वसु एवें जंपिउ पहुणा महुरालावें "हउं परं भायर संगरि णिज्जिउ बंधु भणंतु स-सूअहो लजिउ अण्णहो चाव- सिक्ख कहिं एही पई अब्भसिय धुरंधर जेही परं हरि-वंसु बप्प उद्दीविउ तुहुं महुं धम्म-फलें मेलाविउ अज्जु मज्झु परिपुण्ण मणोरह गय णिय - पुरवरु दस वि दसारह खे यर - महि· यर - णारिहिं माणिउ थिउ वसु एव राय' - सम्माणिउ संखु णाम रिसि जो सो ससि मुहु मह· सुक्कामरु रोहिणि-तणुरुहु ॥घत्ता॥ भरह खेत्त णिव- पुज्जु णवम् सीरि उप्पण्णउ पुप्फयंत तेआउ तेण तेउ पडिवण्णउ ॥ "" १०५ ३०० १. राउ । आ संधिनी पुष्पिका नीचे प्रमाणे छे: इय महापुराणे ति सहि - महा. पुरिस - गुणालंकारे महा• कइ - पुप्फदंत - विरइए महा भब्व-भरहाणुमणिए महा• कव्वे खे यर - भू० गोयर · कुमारी लंभो समुद्द· विजयबसु · एव - संगमो णाम तेआसीमो परिच्छेओ सम्मत्तो ॥ ८३ ॥ hi लिंग बाहुभ्यां प्रसारितकराभ्यां यथा करिनाथाभ्याम् भ्राता महान् नतः वसुदेवेन उक्तः प्रभुणा मधुरालापेन "6 अहं त्वया भ्रातः संगरे निर्जितः ' बंधु: ' भणन् स्वसूतात् लज्जितः अन्यस्य चापंशिक्षा क्वं ईदृशी त्वया अभ्यस्ता धुरंधरा यादृशी त्वया हरिवंश: तात उद्दीपितः त्वं मह्यं धर्मफलेन मेलापितः अद्य मम परिपूर्णः मनोरथः " गताः निजपुरवरे दश अपि दशार्हाः खेचरमहीचरनारीभिः मानितः स्थितः वसुदेवः राजसम्मानितः शंखः नाम ऋषिः यः सः शशिमुखः महाशुक्रामरः रोहिणीतनुरुहः ॥ घत्ता ॥ भरत क्षेत्रे नृपपूज्यः नवमः सोरीः उत्पन्नः पुष्पदंततेजसः तेन तेजः प्रतिपन्नं ॥ पुष्पिकानी संस्कृतछायाः - इति महापुराणे त्रिषष्टिमहापुरुषगुणालंकारे महाकवि पुष्पदंत विरचिते महाभम्यभरतानुमते महाकाव्ये खेचर भूगोचरकुमारीलाभः समुद्रविजय वसुदेव संगमो -नाम यशीतितमः परिच्छेदः समाप्तः ॥ ८३ ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy