SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ घणवाल ] १०७ " दुक्खहो भरिउ हियउ' आहल्लिवि गउ खलु बंधु-यत्तु मई मिल्लिवि" करुमहि-यलि हणेवि उरि कंपिउ “ण चलिउ जं चिरु जणणिए जंपिउ ण? कज्जु कहिं अब्भुद्धरणउं वणि असमाहिए आयउ मरणउं मघत्ता॥ अण्णण्णइं चिंतिज्जंति मणि खल-विहि अण्णण्णइं सरह सुट्ठ वि वियड्दु गुण सय भरिउ दइउ परम्मुहु किं करइ ॥१३ (२) हा हय-पाव-कम्म मइ-वज्जिय किउ अ-जुत्त हय-बुद्धि अ-लज्जिय णिय कुल-मग्गु भग्गु जसु हारिउ दुज्जण-जणि जंपणउं संवारिउ कबहु करिवि जं परु वंचिज्जा आएं गुणवंतहं लज्जिज्जा एत्तिउ दुक्खु मज्झु निक्कारणु कुलहो कलंकु जाउ जे दारुणु गय उरि अन्यस-पडहु वज्जाविउ तायहो तणउं गाउं लज्जाविउं १८ अह इत्थु विण विसाउ करिव्वउ मंछुडु एण एम होइव्वउ जइ तं तेम घडिउ तं तेण इ तो किर काइं विसरइ एण" १. हियइ । २. (द.)मं च्छुड्ड (गु.) मच्छुडु । ३ विसूरिय ।। " दःखैः मृतं हृदयं आक्षुभ्य गतः खलः बन्धुदत्तः मां त्यक्त्वा " करौ महीतले आस्फाल्य उरसि कंपितः “न आचरितं यत् चिरं जनन्या उक्तं. नष्टं कार्य क्व अभ्युद्धरणं वने असमाधिना आयातं मरणं ॥पत्ता॥ अन्यान्यानि चिंत्यन्ते मनसि खलविधिः अन्यान्यानि स्मरति सुष्टु अपि विदग्धः गुणशतभृतः-देवः पराङ्मुखः-किं करोति ॥ (२) हा हतपापकर्मन् मतिवर्जित कृतं अयुक्तं हतबुद्धे अलज्जित निजकुलमार्गः भग्न: यशः हारितं दुर्जनजने वचनं समाचरितं कपटं कृत्वा यत्परः वंच्यते अनेन गुणवद्भिः लज्यते एतावत् दुःखं मम निष्कारणं कुलस्य कलंकं जातं यद् दारुणं गजपुरे अयश:पटहः वादितः तातस्य सत्कं नाम लज्जितं अथ अत्र अपि न विषादः कर्तव्यः मंक्षु अनेन एवं भवितव्यं यदि तत् तथा घटितं तत् तेनैव तर्हि किल किं खिद्यते अनेन " ...
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy