SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४४ તદ્ધિત પ્રકરણ ૬ ७।२।५५ 30 पूर्णमास २०६थी अग् थाय . पूर्णा माश्चन्द्रमा अस्या मस्ति पौर्णमासी । पूर्णमासोऽण ७।२।५५ 31 वात अतिसार सन पिशाब थी इन् प्रत्यय थाय छे. मने क उमेराय छे. वातकी। अतिसारकी । पिशाचकी। वाता-ऽतिसार-पिशाचात् (इन् ) कश्चान्तः ७।२।६१ પૂરણ પ્રત્યયાત શબ્દથી વય ગય હેય તે સુન્ન પ્રત્યે જ थाय. पञ्चमो मासः संवत्सरो वास्यास्ति पञ्चमी बालः । पूरणाद् वयसि ७।२।६२ ૩૩ “એને પ્રકાર અર્થમાં પ્રથમાન્ત નામથી વાત – પ્રત્યય थाय छे. पटुः प्रकारोऽस्य पटुजातीयः । मृदुजातीयः । यज्जातीय: । तज्जातीयः । नानाभूतः प्रकारोऽस्य नानाजातीयः । एवंजातीयः । प्रकारे जातीयर् ७।२७५ ४ भूतपूर अभा, नामयी घर [चरट् ] प्रत्यय याय छे. पूर्व भूतः भूतपूर्वः । भूतपूर्व आढयः आढयचरः । आढयचरी । दर्शनीयचरः। दर्शनीयचरी । भूतपूर्वे चरट् ७।२।७८ उ५ १०4-1 नामयी रूप्य मने प्चरट प्रत्य५ ५ ५ छे. देव दत्तस्य भूतपूर्वः देवदत्तरूप्यो गौः । देवदत्तचरः । षष्ठयाः रूप्य-प्चरट् ७।२८० 38 ५०४यन्त नामथी व्याश्रय २५ ाय ती, तस् [तसु] प्रत्यय थाय छे. नानापक्षाश्रयो ध्याश्रयः । देवा अर्जुनतोऽभवन् । आदित्यः कर्णतोऽभवत् । अर्जुनस्य पक्षे देवाः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy