SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૬ હારાર ૪૩૩ २७ सिकता भने शर्करा यी अण् थाय छे. सैकतः । सिकतावान् देशः । शार्करः शर्करावानोदनः । सिकता-शर्करात् ७२।३५ . २४ कच्छू श थी उर [डुर] थाय छे. कच्छुरः । कच्छ्रमान् । कच्छ्वा दुरः ७।२।३९ २५ उन्नत दन्त शथी डुर थाय छे. उन्नता दन्ता अस्य दन्तुरः । अन्यो दन्तवान् । दन्ताद् उन्नताद् ७।२।४० २९ अभ्र विगेरे शोयी अ थाय छे. अभ्राण्यस्मिन्सन्ति अभ्रं नभः । अस्थिस्य सन्ति अर्शसो देवदत्तः । उरसः उरस्वान् । अभ्रादिभ्यः (अ) ७।२।४६ अस् अन्तवाण! Nusोयो तपस् माया मेधा मने स्त्रज्ञ श६थी विन् थाय छे. यशस्वी । यशस्वान् । सरस्वी । सरस्वान् । सरस्वती । तेजस्वी। वर्चस्वी । तपस्वी ७-२-३४ मायावी । मायावान् । मेधावी । मेधावान् । स्रग्वी । स्रग्वान् । अस्-तपो-माया-मेधा-स्रजो-विन् ७।२।४७ २० गुण विगैरे शहोयी य थाय छे. गुण्यः पुरुषः । गुणवान् । हिम्यः पर्वतः । हिमवान् । गुणादिभ्यो यः ७।२।५३ प्रशस्त मने पाहत रूप थी य थाय छे. प्रशस्तं रूपमस्यास्ति रूप्यो गौः। रूपयः पुरुषः । रूपवान् । आहतं रूपमस्यास्ति रूप्यः कार्षापणः । रूपात् प्रशस्ता-ऽऽहताद् ७।२।५४॥ ૨૯
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy