SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ 3८ તદ્ધિત પ્રકરણ ૬ છારા૨ ૪૩૫ कर्णस्य पक्षे आदित्योऽभवदित्यर्थः । त्वत्तोऽभवत् । मत्तोऽभवत् । व्याश्रये तमुः ७।२।८१ ૩૭ સર્વ અને ઉભય અર્થમાં અનુક્રમે વર્તમાન રિ અને अभि थी तसु थाय छे. परितः सर्वत इत्यर्थः । अभितः उभयत इत्यर्थः । पर्यमेः सर्वोभये ७।२।८३ आदि विगैरे शब्दोयी तसु प्रत्यय याय छे. आदी आदेर्वा आदितः । एवं मध्यतः । अन्यतः + अग्रतः । वक्षस्तः । पार्श्वतः । पृष्टतः । मुखतः । सर्वतः । इतः । प्रमागेन प्रमाणाद्वा प्रमाणतः । पृष्ठेन पृष्ठतोऽर्क सेवेत । आधादिभ्यः ७।२।८४ ૩૯ અપાદાન પંચમી વાળા નામથી તણુ પ્રત્યય થાય છે. ग्रामत गच्छति । चौरतो बिभेति । त्वत्तः । मत्तः । अ-हीय-रुहो-ऽपादाने ७।२।८८ ४० ५'यभ्यन्त किम् थी तथा द्वि युष्मद् अस्मद् भने भवतु सिवाय सर्वादि शहाथी भने सवैYध्यार्थ-मनार्थ बहु थी तस् [पित्तस् ] थाय छे. सर्वतः । यतः । ततः । बहुतः । किमद्वयादि-सर्वाद्यवैपुल्यबहोः पित्तस् ७।२।८९ ४१. तस् तसु ७-२-८४,८८,८८ ५२ ७ इदम् नो इ, एतद् ने। अ भने किम् । कु. थाय छे. इतः । अतः । कुतः । इतोऽत: कुत: ७।२।९०.
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy