________________
४३२ તદ્ધિત પ્રકરણ ૬ થરાદ १७ मधु विशेष शोथी र थाय छे. मधुरो रसः । मधुरं
मधु । मधुरं क्षीरम् । मधुमान् घटः । खं-महत्कण्ठविवरमस्यास्ति खरः गर्दभः । खवानन्यः । मुखं सर्वस्मिन्वक्तव्ये यस्यास्ति मुखरः वाचालः । मुखवानन्यः ।
मध्वादिभ्यो र: ७।२।२६ ૧૮ कृषि विगैरे शाथी वल वलच् ] थाय छे. कृषीवलः
कुटुम्बी 3-२-८२ । कृषिमत्क्षेत्रम् । आसुतीवल: कल्यपालः । आसुतिमान् । रजस्वला स्त्री । रजस्वान् ग्रामः । पितृवलः ।
कृष्यादिभ्यो क्लच ७।२।२७ १८ लोम विशेरे शwalथी श अने पिच्छ विशे३ शोथी इल
थाय छे. लोमशः । लोमवान् । पिच्छिलः । पिच्छवान् । लोम-पिच्छादेः शेलम् ७।२।२८ २० अङ्ग विगेरे शोथी न थाय छे. अङ्गानि अस्याः सन्ति
अङ्गना कल्याणाङ्गी । अङ्गवती अन्या । नोऽङ्गादेः ७।२।२९ २१. प्रज्ञा श्रद्धा अर्चा भने वृत्ति ७३ अ [ण] थाय छे.
प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान् । आर्चः । अर्चावान् । वार्त्तः । वृत्तिमान् । स्त्री तु प्राशा । . प्रज्ञा-श्रद्धा-ऽर्चा-वृत्त र्णः ७।२।३३ ज्योत्स्ना विशेष शोथी अण थाय छे. ज्योत्स्ना अस्मिनस्ति ज्योत्स्नः पक्षः । ज्योत्स्नी रात्रिः । तमिस्रमस्त्यस्य तामिस्रः पक्षः । तामिनी रात्रिः । तमिस्रं तमःसमूहः । ज्योत्स्नावान् । तपोऽस्यास्ति तापसः । ज्योत्स्नादिभ्योऽण् ७।२।३४