________________
४२५
४२५
तद्धित-प्रकरणम् ५ ३४ तस्य ७।१।५४ चैत्रवद् मैत्रस्य गावः
३५ भावे व तल् ७।११५५ अश्वत्वम् । अश्वता ३६ पृथ्वादेरिमन् वा ७।११५८ प्रथिमा पृथुत्वम् पृथुता पार्थवम् ३७ वर्ण-दृढादिभ्यष् टयण च वा ७।११५९ शौक्यम्
____ शुक्लिमा । दाढचम् द्रढिमा ३८ पति-राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च ७।१।६०
आधिपत्यम् । मौढयम् ३९ अर्हतस् तो न्त् च ७।१।६१ आईन्यम् ४० सहायाद् वा ७।१।६२ साहाय्यम् , साहायकम् ४१ सखि-वणिग-दूताद् यः ७।१।६३ सख्यम् । वणिज्या ४२ स्तेनान् न-लुक च ७।१।६४ स्तेयम्, स्तैन्यम् ४३ कपि-ज्ञातरेयण ७।१।६५ कापेयम् । ज्ञातेयम् ४४ प्राणि-जाति-वयोऽर्थाद् अञ् ७११६६ आश्वम् । कौमारम् ४५ युवादेरण ७।१।६७ यौवनम्, यौवनिका ४६ य्व-वर्णाल् लध्यादेः ७।११६९ शौचम् । मौनम् ४७ योपान्त्याद् गुरूपोत्तमाद् असुप्रख्याद् अकञ् ७।११७२
रामणीयकम् । आचार्यकम् ४८ चौरादेः ७।१।७३ चौरिका । धौर्तिका ४९ शाकट-शाकिनौ क्षेत्रे ७।११७८ इक्षुशाकटम्, इक्षुशाकिनम् ५० धान्येभ्य इनञ् ७१।७९ कौलस्थीनम् । मौद्गीनम् ५१ कर्णादे मूले जाहः ७।१।८८ कर्णजाहम् । अक्षिजाहम्