SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ तद्धित-प्रकरणम् ५ ५२ पक्षात् तिः ७।१६८९ पक्षतिः प्रतिपत्तिथिः ५३ हिमादेलुः सहे ७।१।९० हिमेलुः ५४ बल-वातादूलः ७।११९१ बलूछः । वातूलः ५५ शीतोष्ण-तृप्रादालुः असहे ७।१।९२ शोतालुः ५६ यथामुख-संमुखाद् ईनः तद् दृश्यतेऽस्मिन् ७।१।९३ यथामुखीनः आदशोदिः ५७ सर्वादेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं व्याप्नोति ७।१।९४ सर्वपथीनो रथः । सर्वाङ्गीणः तापः ५८ आ-प्रपदम् ७।१।९५ आप्रपदीनः पटः ५९ यथाकामा-ऽनुकामादत्यन्तं गामिनि ७।१।१००यथाकामोनः ६० पारावारं व्यस्त-व्यत्यस्तं च ७।१।१०१ पारावारीणः ६१ अनुगु अलम् ७।१।१०२ अनुगवीनो गोपालकः ६२ अध्वानं येनौ ७।१।१०३ अध्वन्यः, अध्वनीनः ६३ अभ्यमित्रमीयश्च ७।१।१०४ अभ्यमित्रीयः भित्र्यः मित्रीणः ६४ समांसमीना-ऽद्यश्वीना-ऽद्यप्रातीना-ऽऽगवीन-साप्त पदीनम् ७।१।१०५ ६५ अषडक्षा-ऽऽशितंग्वलंकर्मा-ऽलंपुरुषादीनः ७१।१०६ अषडक्षरणो मन्त्रः । आशितंगवीनमरण्यम् ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy