SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ . तद्धित -: ४२४ १८ ईयः ७७१।२८ १९ हविरभेदापूपादे र्यो वा ७।१।२९ आमिक्ष्यम् २० उवर्ण युगादे र्यः ७।१।३० शङ्कव्यं दारु | युग्यम् - प्रकरणम् ५ २१ तस्मै हिते ७|१|३५ वत्सीयः । आमिक्ष्यः, आमिक्षीयः । ओदन्यः, ओदनीयः । अपूप्यः, अपूपीयः । युग्यः । हविष्यः २२ प्राण्यङ्ग - रथ खल-तिल-यव-वृष- ब्रह्म माषाद् यः ७ १३७ दन्त्यम् । रथ्या भूमिः । २३ अव्यजात् ध्यप् ७|१|३८ अविध्यम् । अजध्यम् २४ भोगोत्तर - पदा - ssत्मभ्यामीनः ७|१|४० मातृभोगीणः । आत्मनीनः २५ पञ्च-सर्व-विश्वाज् जनात् कर्मधारये ७|१|४१ पञ्चजनीनः २६ महत्-सर्वादिकण् ७|१|४२ माहाजनिकः २७ सर्वाण णो वा ७११।४३ सार्वः, सर्वोयः २८ परिणामिनि तदर्थे ७|१|४४ अङ्गारीयाणि कानि । शङ्कव्यं दारु २९ चर्मणि अत्र ७|१|४५ वार्धं चर्म ३० ऋषभोपानहाञ् ञः ७|१|४६ आर्षभ्यो वत्सः । ३१ तस्याहें क्रियायां वत् ७ ११५१ राजवत् ३२ स्यादेवेि ७।१।५२ क्षत्रियवद युध्यन्ते ब्राह्मणाः ३३ तत्र ७|१|५३ मथुरावत् पाटलिपुत्रे प्रासादाः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy