________________
सप्तमोऽध्यायः प्रथमः पादः
तद्धित-प्रकरणम् ५
[वहत्याधर्थेषु प्रत्ययाः] १ यः ७।१।१ २ वहति रथ-युग-प्रासङ्गात् ७११२ रथ्यः । द्विरथ्यः ३ धुरो यैयण ७।१।३ धुर्यः । धौरेयः ४ हल-सीरादिकण् ७।१।६ हालिकः । सैरिकः ५ शक्टादण् ७।११७ शाकटो गौः . ६ विध्यति अनन्येन ७।१।८ पद्याः शर्कराः ७ धन-गणाल् लब्धरि ७१९ धन्यः ! गण्यः ८ हृद्य-पद्य-तुल्य मूल्य-वश्य-पथ्य-वयस्य-धेनुष्या-गार्हपत्य
-जन्य-धर्म्यम् ७।१।११ ९ नौ-विषेण तार्य-बध्ये ७।१।१२ नाव्यमुदकम् । विष्यः १० न्यायार्थाद् अनपेते ७।१।१३ न्याय्यम् । अर्थ्यम् ११ तत्र साधौ ७।१।१५ कर्मण्यः । सभ्यः । शरण्यः १२ पथ्यतिथि-वसति-स्वपतेरेयण ७।१।१६ पाथेयम् ।
आतिथेयम् १३ भक्ताण णः ७।१।१७ भाक्तः शालिः १४ पर्षदो ण्य-णौ ७।१।१८ पार्षद्यः पार्षदः १५ सर्वजनाण्ण्येनबौ ७।१।१९ सार्वजन्यः, सार्वजनीनः १६ प्रतिजनादेरोन ७।१।२० प्रातिजनीनः १७ कथादेरिकण् ७।१।२१ काथिकः । वैकथिकः