SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૫ છાશ૮ ૪૦૫ शर्करादयस्तु न अन्येन करणेन विध्यन्ति अपि तु आत्मना। विध्यति अनन्येन ७।१८ ७ लब्धरि मथ मां, द्वितीयान्त धन भने गण श०४था. धनं लब्धा धन्यः । गणं लब्धा गण्यः । धन-गणाल् लब्धरि ७११९ ૮ અથ વિશેષમાં દર વિગેરે શબ્દો આ પ્રમાણે સિદ્ધ થાય छ. हृदयस्य प्रियं हृद्यमौषधम् । हृद्यो देशः । हृदयस्य बन्धनः हृद्यो वशीकरणमन्त्रः । पदमस्मिन्दृश्यम् पद्यः कर्दमः । तुलया संमितं तुल्यं भाण्डम् । तुल्यः-सदृशः। मूलमेषामुत्पाटयं मूल्या मुद्गाः । मूलेन (उत्पत्तिकारणेन) आनाम्यं (प्राप्यम् ) मूल्यम् भत । मूलेन (उपादानेन) समः मूल्यः पटः, उपादानेन समानफलः । वशं गतः वश्यो गौः । पथोऽनपेतं पथ्यम् ओदनादि । वयसा तुल्यो वयस्यः सखा। धेनुरेव धेनुष्या, आत्रणप्रदानात् दोहार्थं धेनु दीयते सा । गृहपतिना संयुक्तः गार्हपत्यः (एवं नामा कश्चिदग्निः) । जनी (वधूम् ) वहन्ति जन्याः जामातुः वयस्या उच्यन्ते । धर्मण प्राप्यम् धय॑म् सुखम् । धर्मादनपेतं धर्म्यम् (यद् धर्ममनुवर्तते) हृद्य-पद्य-तुल्य-मूल्य वश्य-पथ्य-वयस्य-धेनुष्या-गार्हपत्य जन्य-धर्म्यम् ७।१।११ ૯ તાય અને વિધ્ય અર્થમાં, અનુક્રમ તૃતીયાત નો અને विष शथी. नावा तार्यम् नाव्यमुदकम् । नाव्या नदी। विषेण वध्यो वधार्हो विष्यः । नौ-विषेण तार्य-वध्ये ७।१।१२
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy