________________
તદ્ધિત પ્રકરણ ૫ ७१११३ ૧૦ અનપેત અર્થમાં પંચઃ ચાર અને અર્થ શબ્દથી.
न्यायादनपेतम् न्याय्यम् । अर्थादनपेतम् अर्थ्यम् । न्यायार्थाद् अनपेते ७।१।१३
११ साधु अर्थमा, (साधुः प्रवीणो योग्य उपकारको वा)
सप्तभ्यन्त नामथा. कर्मणि साधुः कर्मण्यः । सभायां सभ्यः । शरणे शरण्यः । तत्र साधौ-७।१।१५ १२ पथिन् अतिथि वसति भने स्वपति २०६१एयण थाय
छ. पथि साधु पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ।
पथ्यतिथि-वसति-स्वपतेरेयण ७।१।१६ १७ भक्त श०६था ण थाय छे. भक्त साधुः भाक्तः शालिः ।
भक्ताण णः ७।१।१७ १४ पर्षद् २०४ा ण्य मने ण थाय . पर्षदि साधुः पार्षद्यः ।
पर्षदि साधुः पार्षदः । मन्यते परिषद् था ५९५ थाय छे. पारिषद्यः । पारिषदः । पर्पदो ग्य-णौ ७।१।१८ १५ सर्वजन १७६१. ण्य मने ईनन थाय छे. सार्वजन्यः ।
सार्वजनीनः ।
सर्वजनाण ण्येनौ ७११९ १६ प्रतिजन वि३था ईन था . प्रतिजने साधुः प्राति
जनीनः । आनुजनीनः । इदंयुगे साधुः ऐदंयुगीनः ।
प्रतिजनादेरीनञ् ७।१।२० १७ कथा वि२३था इकण थाय छे. कथायां साधुः काथिकः ।