SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૫ वहति विगेरे मामा प्रत्यये। १ महीथी मा माता सीमां-ईय ७-१-२८ પ્રત્યયની પહેલાં, અપવાદ સિવાય પ્રત્યય થાય છે. यः ७।१।१ २ वहति म मां द्वितीयान्त रथ, युग भने प्रासङ्ग ०४थी. रथं वहति रथ्यः । द्वौ रथौ वहति द्विरथ्यः । युगं वहति युग्यः । प्रासङ्ग वहति प्रासङ्ग्यः । प्रसज्यते इति प्रासङ्गः, यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते तत् । वहति रथ-युग-प्रासङ्गात् ७।१।२ 3 धुर् २०४था य मने एयण थाय छे. धुरं वहति धुर्यः २-१-१५ । धौरेयः । (अन्यमते धुरीणः) धुरो यैयण ७।१।३ ४ हल भने सीर था इकण थाय छे. हलं वहति हालिकः। सैरिकः । हल-सीरादिकण ७११६ ५ शकट थी अण थाय छे. शकटं वहति शाकटो गौः । शकटादण ७।११७ 8 विध्यति अनन्येन (आत्मना)मयमा, द्वितीयान्त नामथा. पादौ विध्यन्ति पद्याः शर्कराः । उरू विध्यन्ति उरव्याः कण्टकाः ७-४-७० । उरो विध्यन्ति उरस्या वाताः ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy