________________
४०० .. तद्धित-प्रकरणम् ४ १५ परेः मुख-पार्थात् ६।४।२९ पारिमुखिकः पारेपाश्चिकः
सेवकः १६ रक्षदुञ्छतोः ६।४।३० सामाजिकः । नागरिकः । बादरिकः १७ पक्षि-मत्स्य-मृगार्थात् घ्नति ६।४।३६
___ पाक्षिकः । मात्स्यिकः १८ परदारादिभ्यो गच्छति ६।४।३८
पारदारिकः । साभर्तृकिकः १९ प्रतिपथादिकश्च ६४।३९ प्रतिपथिकः, प्रातिपथिकः २० सुस्नातादिभ्यः पृच्छति ६४१४२ सौस्नातिकः ।
सौखरात्रिकः । २१ प्रभूतादिभ्यो ब्रुवति ६।४।४३ प्राभूतिकः । पार्याप्तिकः २२ समूहार्थात् समवेते ६।४।४६ सामूहिकः । गौष्टिकः: २३ पर्षदो ण्यः ६।४।४७ पार्षद्यः २४ सेनाया वा ६।४।४८ सैन्यः, सैनिकः २५ धर्माऽधर्माच् चरति ६।४।४९ धार्मिकः । आधर्मिकः:
२६ तदस्य पण्यम् ६।४।५४ आपूपिकः । मौदकिकः २७ किशरादेरिकट ६४५५ किशरिकः । तगरिकी २८ शिल्पम् ६।४।५७ नार्तिकः । गैतिकः । मार्दङ्गिक २९ शीलम् ६।४।५९ आपूपिकः । मौदकिकः ३० अइस्या-च्छत्रादेर ६।४।६० आस्थः । छात्रः......