SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः चतुर्थः पादः तद्धित-प्रकरणम् ४ [ जिताद्यर्थेषु प्रत्ययाः ] १ इकण ६ |४|१ २ तेन जित - जयत् - दिव्यत् खनत्सु ६।४।२ ३ संस्कृते ६ | ४ | ३ दाधिकम् । वैधिकः ४ संसृष्टे ६ | ४ ४ दाधिकम् । वैषिकम् ५ तरति ६ |४| ९ औडुपिकः आक्षिकम् | अभ्रिकः ६ नौ-द्विस्वरादिकः ६|४|१० नाविका । बाहुकः का ७ चरति ६ |४|११ दाधिकः ८ पदिकः ६|४|१३ ९ वेतनादेः जीवति ६।४।१५ वैतनिकः । वाहिक: १० निर्वृत्तेऽक्षद्यूतादेः ६।४।२० आक्षद्यूतिकं वैरम् ११ भावादिमः ६।४।२१ वाकमम् १२ याचिता-पमित्यात् कण ६।४।२२ याचितकम् | आपमित्यकम् १३ ओजः सहो - ऽम्भसो वर्तते ६ । ४ । २७ औजसिकः । साहसिकः १४ तं प्रत्यनोः लोमेप-कूलात् ६।४।२८ प्रातिलोमिकः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy