SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४०१ तद्धित-प्रकरणम् ४ ३१ प्रहरणम् ६।४।६२ आसिकः । प्रासिकः । धानुष्कः ३२ परश्वधाद् वाऽग् ६।४।६३ पारश्वधः, पारश्वधिकः ३३ शक्ति-यष्टेः टीकण ६।४।६४ शाक्तीकः । याष्टीकी ३४ वेष्टयादिभ्यः ६।४।६५ ऐष्टीको । ऐष्टिकी ३५ तत्र नियुक्ते ६।४।७४ दौवारिकः । आपणिकः ३६ अगारान्तादिकः ६।४।७५ भाण्डागारिकः ३७ निकटादिषु वसति ६।४७७ नैकटिकः ३८ सतीर्थ्यः ६।४७८ ... ३९ संख्या-ऽऽदेश्वाऽऽहंदलुचः ६।४।८० द्विशतकम् ४० क्रोश-योजन-पूर्वात् शताद् योजनाचाभिगमा ६।४।८६ क्रौशतिकः ४१ तद् यात्येभ्यः ६।४।८७ क्रौशशतिकः यौजनशतिकदूतः ४२ पथ इकट् ६।४।८८ पथिकः ४३ नित्यं णः पन्थश्च ६।४।८९ पान्थः । पान्था ४४ (तेन) शोभमाने ६।४।१०२ कार्णवेष्टकिकं मुखम् ४५ कर्मवेषाद् यः ६।४।१०३ कर्मण्यं शौर्यम् । वेष्यो नटः ४६ (कालाद) निवृत्ते ६।४।१०५ आह्निकम् । मासिकम्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy