SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ૯૮ દ્વિતત પ્રકરણ ૪ ६/४/१७५ ९९ पञ्चद् दशद् मे ये शब्द वर्ग व्यलिधेय होय त्यारे , डत् प्रत्यायान्त विट्ये निपात थाय छे. पक्षे क थाय छे. पञ्च मानमस्य वर्गस्य पञ्चद् वर्गः । पञ्चको वर्गः । दशद् वर्गः । दशको वर्गः । दश म , 99 पञ्श्चद्-दशद् वर्गे वा ६।४।१७५ ૬૭ સંખ્યા વાચિ શબ્દથી સ્તામ અભિધેય હેય તા ૬ પ્રત્યય थाय छे. (ऋगादीनां समूहः स्तोमः ) पञ्चदश मानमस्य पञ्चदशः स्तोमः विंशतिः मानमस्य विंशः । पञ्चविंशः । त्रिंशः । स्तोमे डट् ६।४।१७६ દ્વિતીયાન્ત નામથી— ६८ अर्हत् अर्थभां, श्वेतच्छत्रमर्हति श्वतच्छत्रिकः । वैषिकः । वास्त्रिकः । वास्त्रयुगिकः । अभिषेचनिकः । बालीवर्दिकः । चामरिकः । शत्यः । शतिकः । तमर्हति ६ । ४ । १७७ ६८ दण्डादि थी य थाय छे. दण्डमर्हति दण्डयः । मुशल्यः । दण्डादे : ६।४।१७८ ७० यज्ञ थी इय थाय छे. यज्ञमर्हति यज्ञियो देशः यजमानः । यज्ञादियः ६|४|१७९ ७१ पात्र थी य अने इय में अत्यय थाय छे. पात्रमर्हति पात्रयः । पात्रियः । पात्रात तौ ६|४|१८० ७२ छेदादि थी नित्यमर्हति अर्थभां यथाविडित प्रत्यय थाय छे. छेदम् नित्यमर्हति छेदिकः । भैदिकः । छेदादेर्नित्यम् ६|४|१८२
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy