SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ તન્દ્રિત પ્રકરણ ૪ (तस्य) हेतौ संयोगोत्पाते ६ |४| १५३ १२ पृथिवी ने सर्वभूमि शब्थी अञ् प्रत्यय थाय छे. पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः । सार्वभौमः ७-४-२७ । "; "" सर्वभूमेः " तथा ईश मने ज्ञात अर्थभां पृथिवी पृथिव्या ईशः ज्ञातो वा पार्थिवः । ६|४|१५३ उ सर्वभूमि थी अञ प्रत्यय थाय छे. "" सर्वभूमेः " सार्वभौमः । पृथिवी - सर्वभूमेः ईश- ज्ञातयोश्चाञ् ६।४।१५६ 3 ज्ञात अर्थ मां, लोक सर्वलोक शहथी यथाविडित इकण प्रत्यय थाय छे. लोकस्य ज्ञातः लौकिक । सार्वलौकिकः । ७-४-२७ लोक - सर्वलोकाद् ज्ञाते ६।४।१५७ પ્રથમાન્ત નામથી— १४ 'मेनु'भान' अर्थभां, यथा विडित इकण् प्रत्यय थाय छे. १ प्रस्थो मानमस्य प्रास्थिको राशिः । द्रौणिकः । वर्षशतम् " वार्षशतिको देवदत्तः । वार्षसहस्रिकः । ( सोऽस्य) मानम् ६।४।१६९ ૬૫ સહ્યા વાચિ શબ્દથી યથાવિહિત પ્રત્યય થાય છે, જેનું માન હેાય તે જો સંઘ સૂત્ર અને પાઠ હોય તા. पञ्च गावः मानमस्य पञ्चकः संघः । सप्तकः । ६-४-१३० .. अष्टा अध्याया मानमस्य अष्टकं पाणिनीयं सूत्रम् । शतकं निदानम् । अष्टौ रूपाणि-वारा मानमस्य अष्टकः पाठोऽधीतः । संख्याया संघ-सूत्रपाठे ६ ४ १७१
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy