SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ૩૯૯ તદ્ધિત પ્રકરણ ૪ દાકા૨૨૦ પર કેવલ રાત શબ્દથી ઇ અને જીરા પ્રત્યય થાય છે. પ્રકૃતિથી अर्थ अतद्-भिन्न होय ता. शतेन क्रीतम् शत्यम् । शतिकम् । शतमर्हति शत्यः । शतिकः । शतं वर्षाणि मानमस्य शत्यः शतिकः पुरुषः । कापवादो। १-४-८० शतात् केवलादतस्मिन् येकौ ६।४।१३१ તૃતીયાત મૂલ્યવાચિ નામથી— १० क्रीत अर्थमा यया विहित इकण विगेरे प्रत्यया थाय छे. १ प्रस्थेन क्रीतम् प्रास्थिकम् .. सप्तत्या ,, साप्ततिकम् । आशीतिकम् । इकण निष्केण । नैष्किकम् । पादिकम् । २ त्रिंशता ,, त्रिंशकम् । विंशकम् । डक 3 द्वाम्याम् ,, द्विकम् । त्रिकम् । क ४-५ शतेन ,, शत्यम् । शतिकम् । य इक मूल्यैः क्रीते ६।४।१५० હ૧ पश्यन्त नामथी ગહેતુ અને ઉત્પાતહેતુ અર્થમાં, યથા વિહિત પ્રત્યય થાય છે. १ शतस्य हेतुः ईश्वरसंयोगः शत्यः शतिकः ईश्वरसंयोगः। २ सोमग्रहणस्य हेतुः उत्पातः सौमग्रहणिको भूमिकम्पः । संग्रामस्य , . , . सांग्रामिकम् इन्द्रधनुः । सुभिक्षस्य .., , सौभिक्षिकः परिवेषः । शतस्य , 'शत्यं शतिकं दक्षिणाक्षिस्पन्दनम् ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy