SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३७६ ... तद्धित ४२५ 3 ६।३।१२३ ૫૫ ભવ અર્થમાં, સપ્તમ્યઃ નામથી પૂર્વે કહ્યા પ્રથાણે અજુ વિગેરે અને જુથળ વિગેરે પ્રત્યય થાય છે. ભવ એટલે સત્તાहामने नत मेले मेस. सध्ने भवः स्रौनः । माथुरः । बाह्यः । नादेयः । राष्ट्रियः। ग्राम्यः । ग्रामीणः । भवे ६।३।१२३ ५६ दिश विगैरे शहाथी मने देह ना मशवाय महोयी य याय छे. दिशि भवो दिश्यः । वर्यः । रहस्यम् । आद्यः । अन्त्यः । बंश्यः । वेश्य: । काल्यः । देहांश:-मूर्धन्यः । दन्त्यः । कण्यः । ओष्ठयः । तालव्यः। पाण्यः । पद्यः। मुख्यः । जघन्यः । दिगादि-देहांशाद् यः ६।३।१२४ ५७ मध्य २०६या दिनण अ [ण] मने ईय प्रत्यय थाय छे. भने म माम थाय छे. मध्ये भवो माध्यंदिनः । माध्यमः । मध्यमीयः । मध्याद् दिनण-णेया मोन्तश्च ६।३।१२६ ५८ जिह्वामूल, अगुलि भने मध्य ७६थी ईय थाय छे. जिह्वामूले भवो जिह्वामूलीयः । अङ्गुलीयः। मध्योयः । जितामूला-ऽङ्गुलेश्चयः ६।३।१२७ ५८ वर्ग म य मेव। २०४थी ईय याय छे. कवर्गीयः । पवर्गीयो वर्णः । वर्गान्ताद् ६।३।१२८ १० दृति कुक्षि कलशि बस्ति भने अहि हाथी एयण ....याय छे. दती-चर्मखल्वायां भवं दातयं जलम् । ..कौक्षेयो व्याधिः। कालशेयं तकम् । बास्तेयं पुरीषम् । आहेयं विषम् । दृति-कुक्षि-कलशि-वस्त्यहेरेयण ६।३।१३०
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy