SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ तद्धित ५४२४ ३ ३९८ ३७५ ૫૦ જાત અર્થમાં, સપ્તમ્યઃ નામથી યથા વિહિત (પૂર્વે या प्रमा) अण् विगरे भने एयण विरे प्रत्यये। याय छे. स्त्रध्ने जात: स्रौघ्नः। माथुरः । बाह्यः । बाहीकः। कालेय:। आग्नेयः । स्त्रैणः । पोस्नः । . नादेयः । राष्ट्रियः । पारावारीणः । ग्राम्यः । ग्रामीणः । जाते ६३९८ ५१ प्रावृष शपथी इक थाय छे. प्रावृषि जातः प्रावृषिकः । प्रावृष इकः ६।३।९९ પર દેય ત્રણ અર્થમાં, સમ્યના કાલવિશેષ વાચિ नाथी यथ:विखित इकण् प्रत्यय थाय छे. १-3-८० मासे देयम् ऋगम् मासिकम् । आर्धमासिकम् सांवत्सरिकम् । मासे सति देयमित्यर्थः । कालाद् देये ऋणे ६३।११३ પ૩ સાધુ પુષ્કત અને પમાન અથ મા, સપ્તમ્યઃ કાલવિશેષ વાચિ નામથી યથાવિહિત પ્રત્યય થાય છે. हेमन्ते साधु हैमनम् अनुलेपनम् । हैमन्तम् । हैमन्तिकम् । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। ग्रेभ्यः पाटलाः। शरदि पच्यन्ते शारदाः शालयः । शैशिराः मुद्गाः । साधु-पुष्प्यत्-पच्यमाने ६।३।११७ ૫૪ ઉપ્ત અર્થમાં, સપ્તમ્યઃ કાલવિશેષ વાચિ નામથી यथा विलिन प्रत्यय याय छे. शरदि उप्ताः शारदा यवाः । उप्ते ६।३।११८
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy