SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ તન્દ્રિત પ્રકરણ ૩ ६।३।१३२ ३७७ ६१ ग्रीवा शहथी अण भने एयण थाय छे. ग्रैवम् । ग्रैवेयम् । ग्रीवातोऽण् च ६ । ३ । १३२ १२ चतुर्मास सध्या सज्ञामां अण् थाय छे. चतुर्षु मासेसु भवा चातुर्मासी आषाढी कार्तिकी फाल्गुनी च पौर्णमासी । चतुर्मासान्नाम्नि ६ | ३ |१३३ ६३ परिमुख विगेरे अव्ययीभाव समासथी य [य] थाय छे. परितः सर्वतो मुखं परिमुखम् भुजनी यारे २५ । मुखात् परि परिमुखम् भुमने वने । परिमुखे भवः पारिमुख्यः । पारिहनध्यः । परिमुखादेरव्ययीभावाद् (व्यः ) ६|३ | १३६ ૬૪ મત શબ્દ પૂર્વપદ હાય એવા અવ્યયીભાવ સમાસથી इकण् थाय छे. अगारस्यान्तः अन्तरगारम् तत्र भवः अन्तरगारिकः ः । अन्तः पूर्वादिकण ६।३।१३७ ૬૫ પતિ અને અણુ થી પર રહેલ ગ્રામ શબ્દ અંતે હેાય એવા अव्ययीभाव समासथी इकण् प्रत्यय थाय छे. ग्रामात्परि परिग्रामम् तस्मिन्भवः पारिश्रामिकः । ग्रामस्य समीपम् अनुग्रामम् तस्मिन्भवः आनुग्रामिकः । पर्यनोः ग्रामात् ६ | ३|१३८ ६९ उप थी पर रहेस जानु नीवि भने कर्ण शब्द ते होय मेवा अव्ययीभाव समासर्थ प्रायेण भव अर्थमा इकण प्रत्यय थाय छे. औपजानुकः सेवकः ७-४-७१ । औपनीविकं ग्रीवादाम । औपकर्णिकः सूचकः । उपाजू जानु-नीवि-कर्णात् प्रायेण ६।३।१३९
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy