SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ तद्धित ५४२४१ ६।१।२६ ३४८ १८ व प्रत्ययना विषयमां-स्त्री भने पुस २७६थी अनुभ नम् सने स्न विये थाय छे.स्त्रिया भावः स्त्रैणम् । स्नोत्वम् । स्त्रीता । पुंसो भावः पौंस्नम् । पुंस्त्वम् । पुस्ता । त्वे वा ६।१।२६ १८ स्वशति तद्धित प्रसगे-गो शयी य थाय छे. गोरिदम् गव्यम् । गोरपत्यं गव्यः १-१-८३ । गवि भवम् गव्यम् । गौदेवतास्य गव्यः । गवा चरति गव्यः । १-२-२५ गोः स्वरे यः ६।१।२७ ૨૦ ષષ્ઠયા- નામથી અપત્ય અર્થમાં પૂર્વે કહ્યા પ્રમાણે अण विगैरे प्रत्यये। थाय छे. मी अपत्यथा अनन्तर वृक्ष: भने मात्र सेभ ६२४ अपत्य सेवाय छे. उपगोरपत्यम् औपगवः औपगवौ औपगवाः । स्त्री औपगवी । २-४-२० यदोः यादवः । स्त्रैणः । पौंस्नः । ङसोऽपत्ये ६।१।२८ ર અપત્ય અર્થમાં જે તહિત પ્રત્યય થાય છે તે આઘ–પરમ प्रकृतिथी थाय. उपगोरपत्यम् औपगवः । औपगवस्यापि (उपगु+अण) औपगवः । आद्यात् ६।१।२९ २२ अरान्त नामथी इ [इञ् प्रत्यय याय छे. दक्षस्यापत्यम् दाक्षिः । अस्यापत्यम् इः। ७-४-१८ अत इ ६।१।३१ २७ बाहु किरे शहाथा गात्र अपत्य अर्थमा द [] प्रत्यय थाय छे. बाहोरपत्यं बाहविः । पाहु नामनी प्रसिद्ध
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy