SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३४८ તદ્ધિત પ્રકરણ ૧ ६।१।१९ कुरोः अयम् (अपत्यं पुमान् ) कौरवः । १-३-१६० અપત્યા પણ વિવક્ષાથી ઇદમથી કહેવાય. उत्सादेः अब् ६।१११९ १५ देव २०६१ य [यञ्] भने अ [अ] थाय छे. देवस्येदं देवादागतं वा दैव्यम् । दैवम् । देवी वाक । २-४-१७, ८१, ८८ देवाद् यञ् च ६।१।२० ૧૬ અપત્ય અર્થ સિવાયના અર્થોમાં થયેલા બ્રિજુ સમાસથી પર રહેલા કકારાદિ અને સ્વાદિ પ્રત્યયન (એકવાર) લેપ થાય छ. द्वयो रथयोः (द्विरथ्या वा) वोढा द्विरथः । यसो५. १-३-१७५, १७६ थी य थाय छे. पञ्चेन्द्राण्यः (पञ्चेन्द्राणि वा) देवताऽस्य पञ्चेन्द्रः। अण् ,, १-२-१०१ थी अण थाय छे. चतुरोऽनुयोगान् (चतुरनुयोगी वा) अधीते चतुरनुयोगः ।,, त्रीन् वेदान् (त्रिवेदी वा) अधीते त्रिवेदः । ,, १-२-११७ थी अण थाय छे. पञ्चसु कपालेषु (पञ्चकपाल्यां वा) संस्कृतः पञ्चकपालः ।,, १-२-१४० था अण १५. द्विगोरनपत्ये य-स्वरादे ढुंब अ-द्विः ६।१।२४ वत् प्रत्यय(८-१-५१) नी पडेसांना अपत्य किरे मीमां-स्त्री भने पुस १७६१मनु न [नञ्] सने स्न स्नञ्] प्रत्यय or थाय छे. स्त्रिया अपत्यम् स्त्रैणः । पौस्नः । १-१-२१. २-1-८५ स्त्रीणां समूहः स्त्रणम् । पौंस्नम् । स्त्रीषुभवम् स्त्रैणम् । पौंस्तम्। स्त्रीणामियम् स्त्रैणी। पौंस्नी। स्त्रीभ्यो हितम् स्त्रैणम् । पौंस्नम् । प्राग् वतः स्त्री-पुंसाद नञ् स्नञ् ६।१२५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy